Dvitīyo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

द्वितीयोऽधिकारः

dvitīyo'dhikāraḥ

śaraṇagamanaviśeṣasaṃgrahaślokaḥ|
ratnāni yo hi śaraṇapragato'tra yāne
jñeyaḥ sa eva paramaḥ śaraṇa[ṇaṃ] gatānām|
sarvatragābhyupagamādhigamābhibhūti-
bhedaiścaturvidhamayārthaviśeṣaṇena||1||

sa eva paramaḥ śaraṇaṃ gatānāmiti| kena kāraṇena| caturvidhasvabhāvārthaviśeṣaṇena| caturvidho'rthaḥ sarvatragābhyupagamādhigamābhibhūtibhedato veditavyaḥ| sarvatragārthaḥ| abhyupagamārthaḥ| adhigamārthaḥ| abhibhavārthaḥ| te punaruttaratra nirdekṣyante|

tathāpyatra śaraṇapragatānāṃ bahuduṣkarakāryatvāt kecinnotsahante| ślokaḥ|

yasmādādau duṣkara eṣa vyavasāyo
duḥsādho'sau naikasahasrairapi kalpaiḥ|
siddho yasmātsattvahitādhānamahārtha-
stasmādagre yāna ihāgraśaraṇārthaḥ||2||

etena tasya śaraṇagamanavyavasāyasya praṇidhānapratipattiviśeṣābhyāṃ yaśohetutvaṃ darśayati| phalaprāptiviśeṣeṇa mahārthatvam|

pūrvādhikṛte sarvatragārthe ślokaḥ|

sarvān sattvāṃstārayituṃ yaḥ pratipanno
yāne jñāne sarvagate kauśalyayuktaḥ|
yo nirvāṇe saṃsaraṇe'pyekaraso'sau [saṃsṛtiśāntyekaraso'sau]
jñeyo dhīmāneṣa hi sarvatraga evam||3||

etena caturvidhaṃ sarvatragārthaṃ...........................

asāṃketikaṃ dharmatāaprātilambhikaṃ ceti prabhedalakṣaṇā pravṛttiraudārikasūkṣmaprabhedena|

śaraṇapratipattiviśeṣaṇe ślokaḥ|

śaraṇagatimimāṃ gato mahārthāṃ
guṇagaṇavṛddhimupaiti so'prameyām|
sphurati jagadidaṃ kṛpāśayena
prathayati cāpratimaṃ mahā[rya]dharmam||4||

atra śaraṇagamanasthāṃ mahārthatāṃ svaparārthapratipattibhyāṃ darśayati| svārthapratipattiḥ punarbahuprakārā'prameyaguṇavṛddhyā| aprameyatvaṃ tarkasaṃkhyākālāprameyatayā veditavyam| na hi sā guṇavṛddhistarkeṇa prameyā na saṃkhyayā na kālenātyantikatvāt| parārthapratipattirāśayataśca karuṇāsphuraṇena prayogataśca mahāyānadharmaprathanena| mahāyānaṃ hi mahāryadṛśāṃ dharmaḥ|

|| mahāyānasūtrālaṃkāre śaraṇagamanādhikāro dvitīyaḥ||